Declension table of ?parajana

Deva

MasculineSingularDualPlural
Nominativeparajanaḥ parajanau parajanāḥ
Vocativeparajana parajanau parajanāḥ
Accusativeparajanam parajanau parajanān
Instrumentalparajanena parajanābhyām parajanaiḥ parajanebhiḥ
Dativeparajanāya parajanābhyām parajanebhyaḥ
Ablativeparajanāt parajanābhyām parajanebhyaḥ
Genitiveparajanasya parajanayoḥ parajanānām
Locativeparajane parajanayoḥ parajaneṣu

Compound parajana -

Adverb -parajanam -parajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria