सुबन्तावली ?परजन

Roma

पुमान्एकद्विबहु
प्रथमापरजनः परजनौ परजनाः
सम्बोधनम्परजन परजनौ परजनाः
द्वितीयापरजनम् परजनौ परजनान्
तृतीयापरजनेन परजनाभ्याम् परजनैः परजनेभिः
चतुर्थीपरजनाय परजनाभ्याम् परजनेभ्यः
पञ्चमीपरजनात् परजनाभ्याम् परजनेभ्यः
षष्ठीपरजनस्य परजनयोः परजनानाम्
सप्तमीपरजने परजनयोः परजनेषु

समास परजन

अव्यय ॰परजनम् ॰परजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria