Declension table of parajāta

Deva

MasculineSingularDualPlural
Nominativeparajātaḥ parajātau parajātāḥ
Vocativeparajāta parajātau parajātāḥ
Accusativeparajātam parajātau parajātān
Instrumentalparajātena parajātābhyām parajātaiḥ parajātebhiḥ
Dativeparajātāya parajātābhyām parajātebhyaḥ
Ablativeparajātāt parajātābhyām parajātebhyaḥ
Genitiveparajātasya parajātayoḥ parajātānām
Locativeparajāte parajātayoḥ parajāteṣu

Compound parajāta -

Adverb -parajātam -parajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria