Declension table of ?paraja

Deva

MasculineSingularDualPlural
Nominativeparajaḥ parajau parajāḥ
Vocativeparaja parajau parajāḥ
Accusativeparajam parajau parajān
Instrumentalparajena parajābhyām parajaiḥ parajebhiḥ
Dativeparajāya parajābhyām parajebhyaḥ
Ablativeparajāt parajābhyām parajebhyaḥ
Genitiveparajasya parajayoḥ parajānām
Locativeparaje parajayoḥ parajeṣu

Compound paraja -

Adverb -parajam -parajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria