सुबन्तावली ?परज

Roma

पुमान्एकद्विबहु
प्रथमापरजः परजौ परजाः
सम्बोधनम्परज परजौ परजाः
द्वितीयापरजम् परजौ परजान्
तृतीयापरजेन परजाभ्याम् परजैः परजेभिः
चतुर्थीपरजाय परजाभ्याम् परजेभ्यः
पञ्चमीपरजात् परजाभ्याम् परजेभ्यः
षष्ठीपरजस्य परजयोः परजानाम्
सप्तमीपरजे परजयोः परजेषु

समास परज

अव्यय ॰परजम् ॰परजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria