Declension table of parahita

Deva

MasculineSingularDualPlural
Nominativeparahitaḥ parahitau parahitāḥ
Vocativeparahita parahitau parahitāḥ
Accusativeparahitam parahitau parahitān
Instrumentalparahitena parahitābhyām parahitaiḥ parahitebhiḥ
Dativeparahitāya parahitābhyām parahitebhyaḥ
Ablativeparahitāt parahitābhyām parahitebhyaḥ
Genitiveparahitasya parahitayoḥ parahitānām
Locativeparahite parahitayoḥ parahiteṣu

Compound parahita -

Adverb -parahitam -parahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria