Declension table of paradeśin

Deva

MasculineSingularDualPlural
Nominativeparadeśī paradeśinau paradeśinaḥ
Vocativeparadeśin paradeśinau paradeśinaḥ
Accusativeparadeśinam paradeśinau paradeśinaḥ
Instrumentalparadeśinā paradeśibhyām paradeśibhiḥ
Dativeparadeśine paradeśibhyām paradeśibhyaḥ
Ablativeparadeśinaḥ paradeśibhyām paradeśibhyaḥ
Genitiveparadeśinaḥ paradeśinoḥ paradeśinām
Locativeparadeśini paradeśinoḥ paradeśiṣu

Compound paradeśi -

Adverb -paradeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria