Declension table of paracittajñāna

Deva

NeuterSingularDualPlural
Nominativeparacittajñānam paracittajñāne paracittajñānāni
Vocativeparacittajñāna paracittajñāne paracittajñānāni
Accusativeparacittajñānam paracittajñāne paracittajñānāni
Instrumentalparacittajñānena paracittajñānābhyām paracittajñānaiḥ
Dativeparacittajñānāya paracittajñānābhyām paracittajñānebhyaḥ
Ablativeparacittajñānāt paracittajñānābhyām paracittajñānebhyaḥ
Genitiveparacittajñānasya paracittajñānayoḥ paracittajñānānām
Locativeparacittajñāne paracittajñānayoḥ paracittajñāneṣu

Compound paracittajñāna -

Adverb -paracittajñānam -paracittajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria