Declension table of ?paracchanda

Deva

NeuterSingularDualPlural
Nominativeparacchandam paracchande paracchandāni
Vocativeparacchanda paracchande paracchandāni
Accusativeparacchandam paracchande paracchandāni
Instrumentalparacchandena paracchandābhyām paracchandaiḥ
Dativeparacchandāya paracchandābhyām paracchandebhyaḥ
Ablativeparacchandāt paracchandābhyām paracchandebhyaḥ
Genitiveparacchandasya paracchandayoḥ paracchandānām
Locativeparacchande paracchandayoḥ paracchandeṣu

Compound paracchanda -

Adverb -paracchandam -paracchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria