सुबन्तावली ?परच्छन्द

Roma

नपुंसकम्एकद्विबहु
प्रथमापरच्छन्दम् परच्छन्दे परच्छन्दानि
सम्बोधनम्परच्छन्द परच्छन्दे परच्छन्दानि
द्वितीयापरच्छन्दम् परच्छन्दे परच्छन्दानि
तृतीयापरच्छन्देन परच्छन्दाभ्याम् परच्छन्दैः
चतुर्थीपरच्छन्दाय परच्छन्दाभ्याम् परच्छन्देभ्यः
पञ्चमीपरच्छन्दात् परच्छन्दाभ्याम् परच्छन्देभ्यः
षष्ठीपरच्छन्दस्य परच्छन्दयोः परच्छन्दानाम्
सप्तमीपरच्छन्दे परच्छन्दयोः परच्छन्देषु

समास परच्छन्द

अव्यय ॰परच्छन्दम् ॰परच्छन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria