Declension table of ?paracakraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paracakram | paracakre | paracakrāṇi |
Vocative | paracakra | paracakre | paracakrāṇi |
Accusative | paracakram | paracakre | paracakrāṇi |
Instrumental | paracakreṇa | paracakrābhyām | paracakraiḥ |
Dative | paracakrāya | paracakrābhyām | paracakrebhyaḥ |
Ablative | paracakrāt | paracakrābhyām | paracakrebhyaḥ |
Genitive | paracakrasya | paracakrayoḥ | paracakrāṇām |
Locative | paracakre | paracakrayoḥ | paracakreṣu |