सुबन्तावली ?परचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमापरचक्रम् परचक्रे परचक्राणि
सम्बोधनम्परचक्र परचक्रे परचक्राणि
द्वितीयापरचक्रम् परचक्रे परचक्राणि
तृतीयापरचक्रेण परचक्राभ्याम् परचक्रैः
चतुर्थीपरचक्राय परचक्राभ्याम् परचक्रेभ्यः
पञ्चमीपरचक्रात् परचक्राभ्याम् परचक्रेभ्यः
षष्ठीपरचक्रस्य परचक्रयोः परचक्राणाम्
सप्तमीपरचक्रे परचक्रयोः परचक्रेषु

समास परचक्र

अव्यय ॰परचक्रम् ॰परचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria