Declension table of ?parabhūmiṣṭha

Deva

NeuterSingularDualPlural
Nominativeparabhūmiṣṭham parabhūmiṣṭhe parabhūmiṣṭhāni
Vocativeparabhūmiṣṭha parabhūmiṣṭhe parabhūmiṣṭhāni
Accusativeparabhūmiṣṭham parabhūmiṣṭhe parabhūmiṣṭhāni
Instrumentalparabhūmiṣṭhena parabhūmiṣṭhābhyām parabhūmiṣṭhaiḥ
Dativeparabhūmiṣṭhāya parabhūmiṣṭhābhyām parabhūmiṣṭhebhyaḥ
Ablativeparabhūmiṣṭhāt parabhūmiṣṭhābhyām parabhūmiṣṭhebhyaḥ
Genitiveparabhūmiṣṭhasya parabhūmiṣṭhayoḥ parabhūmiṣṭhānām
Locativeparabhūmiṣṭhe parabhūmiṣṭhayoḥ parabhūmiṣṭheṣu

Compound parabhūmiṣṭha -

Adverb -parabhūmiṣṭham -parabhūmiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria