सुबन्तावली ?परभूमिष्ठ

Roma

नपुंसकम्एकद्विबहु
प्रथमापरभूमिष्ठम् परभूमिष्ठे परभूमिष्ठानि
सम्बोधनम्परभूमिष्ठ परभूमिष्ठे परभूमिष्ठानि
द्वितीयापरभूमिष्ठम् परभूमिष्ठे परभूमिष्ठानि
तृतीयापरभूमिष्ठेन परभूमिष्ठाभ्याम् परभूमिष्ठैः
चतुर्थीपरभूमिष्ठाय परभूमिष्ठाभ्याम् परभूमिष्ठेभ्यः
पञ्चमीपरभूमिष्ठात् परभूमिष्ठाभ्याम् परभूमिष्ठेभ्यः
षष्ठीपरभूमिष्ठस्य परभूमिष्ठयोः परभूमिष्ठानाम्
सप्तमीपरभूमिष्ठे परभूमिष्ठयोः परभूमिष्ठेषु

समास परभूमिष्ठ

अव्यय ॰परभूमिष्ठम् ॰परभूमिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria