Declension table of ?parabhṛtamaya

Deva

NeuterSingularDualPlural
Nominativeparabhṛtamayam parabhṛtamaye parabhṛtamayāni
Vocativeparabhṛtamaya parabhṛtamaye parabhṛtamayāni
Accusativeparabhṛtamayam parabhṛtamaye parabhṛtamayāni
Instrumentalparabhṛtamayena parabhṛtamayābhyām parabhṛtamayaiḥ
Dativeparabhṛtamayāya parabhṛtamayābhyām parabhṛtamayebhyaḥ
Ablativeparabhṛtamayāt parabhṛtamayābhyām parabhṛtamayebhyaḥ
Genitiveparabhṛtamayasya parabhṛtamayayoḥ parabhṛtamayānām
Locativeparabhṛtamaye parabhṛtamayayoḥ parabhṛtamayeṣu

Compound parabhṛtamaya -

Adverb -parabhṛtamayam -parabhṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria