सुबन्तावली ?परभृतमय

Roma

नपुंसकम्एकद्विबहु
प्रथमापरभृतमयम् परभृतमये परभृतमयानि
सम्बोधनम्परभृतमय परभृतमये परभृतमयानि
द्वितीयापरभृतमयम् परभृतमये परभृतमयानि
तृतीयापरभृतमयेन परभृतमयाभ्याम् परभृतमयैः
चतुर्थीपरभृतमयाय परभृतमयाभ्याम् परभृतमयेभ्यः
पञ्चमीपरभृतमयात् परभृतमयाभ्याम् परभृतमयेभ्यः
षष्ठीपरभृतमयस्य परभृतमययोः परभृतमयानाम्
सप्तमीपरभृतमये परभृतमययोः परभृतमयेषु

समास परभृतमय

अव्यय ॰परभृतमयम् ॰परभृतमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria