Declension table of parabhṛta

Deva

MasculineSingularDualPlural
Nominativeparabhṛtaḥ parabhṛtau parabhṛtāḥ
Vocativeparabhṛta parabhṛtau parabhṛtāḥ
Accusativeparabhṛtam parabhṛtau parabhṛtān
Instrumentalparabhṛtena parabhṛtābhyām parabhṛtaiḥ parabhṛtebhiḥ
Dativeparabhṛtāya parabhṛtābhyām parabhṛtebhyaḥ
Ablativeparabhṛtāt parabhṛtābhyām parabhṛtebhyaḥ
Genitiveparabhṛtasya parabhṛtayoḥ parabhṛtānām
Locativeparabhṛte parabhṛtayoḥ parabhṛteṣu

Compound parabhṛta -

Adverb -parabhṛtam -parabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria