Declension table of parāvat

Deva

NeuterSingularDualPlural
Nominativeparāvat parāvantī parāvatī parāvanti
Vocativeparāvat parāvantī parāvatī parāvanti
Accusativeparāvat parāvantī parāvatī parāvanti
Instrumentalparāvatā parāvadbhyām parāvadbhiḥ
Dativeparāvate parāvadbhyām parāvadbhyaḥ
Ablativeparāvataḥ parāvadbhyām parāvadbhyaḥ
Genitiveparāvataḥ parāvatoḥ parāvatām
Locativeparāvati parāvatoḥ parāvatsu

Adverb -parāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria