Declension table of parāvat

Deva

MasculineSingularDualPlural
Nominativeparāvān parāvantau parāvantaḥ
Vocativeparāvan parāvantau parāvantaḥ
Accusativeparāvantam parāvantau parāvataḥ
Instrumentalparāvatā parāvadbhyām parāvadbhiḥ
Dativeparāvate parāvadbhyām parāvadbhyaḥ
Ablativeparāvataḥ parāvadbhyām parāvadbhyaḥ
Genitiveparāvataḥ parāvatoḥ parāvatām
Locativeparāvati parāvatoḥ parāvatsu

Compound parāvat -

Adverb -parāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria