Declension table of parāvara

Deva

MasculineSingularDualPlural
Nominativeparāvaraḥ parāvarau parāvarāḥ
Vocativeparāvara parāvarau parāvarāḥ
Accusativeparāvaram parāvarau parāvarān
Instrumentalparāvareṇa parāvarābhyām parāvaraiḥ parāvarebhiḥ
Dativeparāvarāya parāvarābhyām parāvarebhyaḥ
Ablativeparāvarāt parāvarābhyām parāvarebhyaḥ
Genitiveparāvarasya parāvarayoḥ parāvarāṇām
Locativeparāvare parāvarayoḥ parāvareṣu

Compound parāvara -

Adverb -parāvaram -parāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria