Declension table of parārdha

Deva

NeuterSingularDualPlural
Nominativeparārdham parārdhe parārdhāni
Vocativeparārdha parārdhe parārdhāni
Accusativeparārdham parārdhe parārdhāni
Instrumentalparārdhena parārdhābhyām parārdhaiḥ
Dativeparārdhāya parārdhābhyām parārdhebhyaḥ
Ablativeparārdhāt parārdhābhyām parārdhebhyaḥ
Genitiveparārdhasya parārdhayoḥ parārdhānām
Locativeparārdhe parārdhayoḥ parārdheṣu

Compound parārdha -

Adverb -parārdham -parārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria