Declension table of parāparajña

Deva

NeuterSingularDualPlural
Nominativeparāparajñam parāparajñe parāparajñāni
Vocativeparāparajña parāparajñe parāparajñāni
Accusativeparāparajñam parāparajñe parāparajñāni
Instrumentalparāparajñena parāparajñābhyām parāparajñaiḥ
Dativeparāparajñāya parāparajñābhyām parāparajñebhyaḥ
Ablativeparāparajñāt parāparajñābhyām parāparajñebhyaḥ
Genitiveparāparajñasya parāparajñayoḥ parāparajñānām
Locativeparāparajñe parāparajñayoḥ parāparajñeṣu

Compound parāparajña -

Adverb -parāparajñam -parāparajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria