Declension table of parāpara

Deva

MasculineSingularDualPlural
Nominativeparāparaḥ parāparau parāparāḥ
Vocativeparāpara parāparau parāparāḥ
Accusativeparāparam parāparau parāparān
Instrumentalparāpareṇa parāparābhyām parāparaiḥ parāparebhiḥ
Dativeparāparāya parāparābhyām parāparebhyaḥ
Ablativeparāparāt parāparābhyām parāparebhyaḥ
Genitiveparāparasya parāparayoḥ parāparāṇām
Locativeparāpare parāparayoḥ parāpareṣu

Compound parāpara -

Adverb -parāparam -parāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria