Declension table of parāmarśa

Deva

MasculineSingularDualPlural
Nominativeparāmarśaḥ parāmarśau parāmarśāḥ
Vocativeparāmarśa parāmarśau parāmarśāḥ
Accusativeparāmarśam parāmarśau parāmarśān
Instrumentalparāmarśena parāmarśābhyām parāmarśaiḥ parāmarśebhiḥ
Dativeparāmarśāya parāmarśābhyām parāmarśebhyaḥ
Ablativeparāmarśāt parāmarśābhyām parāmarśebhyaḥ
Genitiveparāmarśasya parāmarśayoḥ parāmarśānām
Locativeparāmarśe parāmarśayoḥ parāmarśeṣu

Compound parāmarśa -

Adverb -parāmarśam -parāmarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria