Declension table of ?parākramavat

Deva

MasculineSingularDualPlural
Nominativeparākramavān parākramavantau parākramavantaḥ
Vocativeparākramavan parākramavantau parākramavantaḥ
Accusativeparākramavantam parākramavantau parākramavataḥ
Instrumentalparākramavatā parākramavadbhyām parākramavadbhiḥ
Dativeparākramavate parākramavadbhyām parākramavadbhyaḥ
Ablativeparākramavataḥ parākramavadbhyām parākramavadbhyaḥ
Genitiveparākramavataḥ parākramavatoḥ parākramavatām
Locativeparākramavati parākramavatoḥ parākramavatsu

Compound parākramavat -

Adverb -parākramavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria