सुबन्तावली ?पराक्रमवत्

Roma

पुमान्एकद्विबहु
प्रथमापराक्रमवान् पराक्रमवन्तौ पराक्रमवन्तः
सम्बोधनम्पराक्रमवन् पराक्रमवन्तौ पराक्रमवन्तः
द्वितीयापराक्रमवन्तम् पराक्रमवन्तौ पराक्रमवतः
तृतीयापराक्रमवता पराक्रमवद्भ्याम् पराक्रमवद्भिः
चतुर्थीपराक्रमवते पराक्रमवद्भ्याम् पराक्रमवद्भ्यः
पञ्चमीपराक्रमवतः पराक्रमवद्भ्याम् पराक्रमवद्भ्यः
षष्ठीपराक्रमवतः पराक्रमवतोः पराक्रमवताम्
सप्तमीपराक्रमवति पराक्रमवतोः पराक्रमवत्सु

समास पराक्रमवत्

अव्यय ॰पराक्रमवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria