Declension table of ?parākrāntrī

Deva

FeminineSingularDualPlural
Nominativeparākrāntrī parākrāntryau parākrāntryaḥ
Vocativeparākrāntri parākrāntryau parākrāntryaḥ
Accusativeparākrāntrīm parākrāntryau parākrāntrīḥ
Instrumentalparākrāntryā parākrāntrībhyām parākrāntrībhiḥ
Dativeparākrāntryai parākrāntrībhyām parākrāntrībhyaḥ
Ablativeparākrāntryāḥ parākrāntrībhyām parākrāntrībhyaḥ
Genitiveparākrāntryāḥ parākrāntryoḥ parākrāntrīṇām
Locativeparākrāntryām parākrāntryoḥ parākrāntrīṣu

Compound parākrāntri - parākrāntrī -

Adverb -parākrāntri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria