सुबन्तावली ?पराक्रान्त्री

Roma

स्त्रीएकद्विबहु
प्रथमापराक्रान्त्री पराक्रान्त्र्यौ पराक्रान्त्र्यः
सम्बोधनम्पराक्रान्त्रि पराक्रान्त्र्यौ पराक्रान्त्र्यः
द्वितीयापराक्रान्त्रीम् पराक्रान्त्र्यौ पराक्रान्त्रीः
तृतीयापराक्रान्त्र्या पराक्रान्त्रीभ्याम् पराक्रान्त्रीभिः
चतुर्थीपराक्रान्त्र्यै पराक्रान्त्रीभ्याम् पराक्रान्त्रीभ्यः
पञ्चमीपराक्रान्त्र्याः पराक्रान्त्रीभ्याम् पराक्रान्त्रीभ्यः
षष्ठीपराक्रान्त्र्याः पराक्रान्त्र्योः पराक्रान्त्रीणाम्
सप्तमीपराक्रान्त्र्याम् पराक्रान्त्र्योः पराक्रान्त्रीषु

समास पराक्रान्त्रि पराक्रान्त्री

अव्यय ॰पराक्रान्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria