Declension table of ?parākrānti

Deva

FeminineSingularDualPlural
Nominativeparākrāntiḥ parākrāntī parākrāntayaḥ
Vocativeparākrānte parākrāntī parākrāntayaḥ
Accusativeparākrāntim parākrāntī parākrāntīḥ
Instrumentalparākrāntyā parākrāntibhyām parākrāntibhiḥ
Dativeparākrāntyai parākrāntaye parākrāntibhyām parākrāntibhyaḥ
Ablativeparākrāntyāḥ parākrānteḥ parākrāntibhyām parākrāntibhyaḥ
Genitiveparākrāntyāḥ parākrānteḥ parākrāntyoḥ parākrāntīnām
Locativeparākrāntyām parākrāntau parākrāntyoḥ parākrāntiṣu

Compound parākrānti -

Adverb -parākrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria