सुबन्तावली ?पराक्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमापराक्रान्तिः पराक्रान्ती पराक्रान्तयः
सम्बोधनम्पराक्रान्ते पराक्रान्ती पराक्रान्तयः
द्वितीयापराक्रान्तिम् पराक्रान्ती पराक्रान्तीः
तृतीयापराक्रान्त्या पराक्रान्तिभ्याम् पराक्रान्तिभिः
चतुर्थीपराक्रान्त्यै पराक्रान्तये पराक्रान्तिभ्याम् पराक्रान्तिभ्यः
पञ्चमीपराक्रान्त्याः पराक्रान्तेः पराक्रान्तिभ्याम् पराक्रान्तिभ्यः
षष्ठीपराक्रान्त्याः पराक्रान्तेः पराक्रान्त्योः पराक्रान्तीनाम्
सप्तमीपराक्रान्त्याम् पराक्रान्तौ पराक्रान्त्योः पराक्रान्तिषु

समास पराक्रान्ति

अव्यय ॰पराक्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria