Declension table of parākrānta

Deva

NeuterSingularDualPlural
Nominativeparākrāntam parākrānte parākrāntāni
Vocativeparākrānta parākrānte parākrāntāni
Accusativeparākrāntam parākrānte parākrāntāni
Instrumentalparākrāntena parākrāntābhyām parākrāntaiḥ
Dativeparākrāntāya parākrāntābhyām parākrāntebhyaḥ
Ablativeparākrāntāt parākrāntābhyām parākrāntebhyaḥ
Genitiveparākrāntasya parākrāntayoḥ parākrāntānām
Locativeparākrānte parākrāntayoḥ parākrānteṣu

Compound parākrānta -

Adverb -parākrāntam -parākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria