Declension table of parākrānta

Deva

MasculineSingularDualPlural
Nominativeparākrāntaḥ parākrāntau parākrāntāḥ
Vocativeparākrānta parākrāntau parākrāntāḥ
Accusativeparākrāntam parākrāntau parākrāntān
Instrumentalparākrāntena parākrāntābhyām parākrāntaiḥ parākrāntebhiḥ
Dativeparākrāntāya parākrāntābhyām parākrāntebhyaḥ
Ablativeparākrāntāt parākrāntābhyām parākrāntebhyaḥ
Genitiveparākrāntasya parākrāntayoḥ parākrāntānām
Locativeparākrānte parākrāntayoḥ parākrānteṣu

Compound parākrānta -

Adverb -parākrāntam -parākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria