Declension table of parājiṣṇu

Deva

NeuterSingularDualPlural
Nominativeparājiṣṇu parājiṣṇunī parājiṣṇūni
Vocativeparājiṣṇu parājiṣṇunī parājiṣṇūni
Accusativeparājiṣṇu parājiṣṇunī parājiṣṇūni
Instrumentalparājiṣṇunā parājiṣṇubhyām parājiṣṇubhiḥ
Dativeparājiṣṇune parājiṣṇubhyām parājiṣṇubhyaḥ
Ablativeparājiṣṇunaḥ parājiṣṇubhyām parājiṣṇubhyaḥ
Genitiveparājiṣṇunaḥ parājiṣṇunoḥ parājiṣṇūnām
Locativeparājiṣṇuni parājiṣṇunoḥ parājiṣṇuṣu

Compound parājiṣṇu -

Adverb -parājiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria