Declension table of parājaya

Deva

MasculineSingularDualPlural
Nominativeparājayaḥ parājayau parājayāḥ
Vocativeparājaya parājayau parājayāḥ
Accusativeparājayam parājayau parājayān
Instrumentalparājayena parājayābhyām parājayaiḥ parājayebhiḥ
Dativeparājayāya parājayābhyām parājayebhyaḥ
Ablativeparājayāt parājayābhyām parājayebhyaḥ
Genitiveparājayasya parājayayoḥ parājayānām
Locativeparājaye parājayayoḥ parājayeṣu

Compound parājaya -

Adverb -parājayam -parājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria