Declension table of parāhṇa

Deva

MasculineSingularDualPlural
Nominativeparāhṇaḥ parāhṇau parāhṇāḥ
Vocativeparāhṇa parāhṇau parāhṇāḥ
Accusativeparāhṇam parāhṇau parāhṇān
Instrumentalparāhṇena parāhṇābhyām parāhṇaiḥ parāhṇebhiḥ
Dativeparāhṇāya parāhṇābhyām parāhṇebhyaḥ
Ablativeparāhṇāt parāhṇābhyām parāhṇebhyaḥ
Genitiveparāhṇasya parāhṇayoḥ parāhṇānām
Locativeparāhṇe parāhṇayoḥ parāhṇeṣu

Compound parāhṇa -

Adverb -parāhṇam -parāhṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria