Declension table of ?parāṅkuśapañcaviṃśati

Deva

FeminineSingularDualPlural
Nominativeparāṅkuśapañcaviṃśatiḥ parāṅkuśapañcaviṃśatī parāṅkuśapañcaviṃśatayaḥ
Vocativeparāṅkuśapañcaviṃśate parāṅkuśapañcaviṃśatī parāṅkuśapañcaviṃśatayaḥ
Accusativeparāṅkuśapañcaviṃśatim parāṅkuśapañcaviṃśatī parāṅkuśapañcaviṃśatīḥ
Instrumentalparāṅkuśapañcaviṃśatyā parāṅkuśapañcaviṃśatibhyām parāṅkuśapañcaviṃśatibhiḥ
Dativeparāṅkuśapañcaviṃśatyai parāṅkuśapañcaviṃśataye parāṅkuśapañcaviṃśatibhyām parāṅkuśapañcaviṃśatibhyaḥ
Ablativeparāṅkuśapañcaviṃśatyāḥ parāṅkuśapañcaviṃśateḥ parāṅkuśapañcaviṃśatibhyām parāṅkuśapañcaviṃśatibhyaḥ
Genitiveparāṅkuśapañcaviṃśatyāḥ parāṅkuśapañcaviṃśateḥ parāṅkuśapañcaviṃśatyoḥ parāṅkuśapañcaviṃśatīnām
Locativeparāṅkuśapañcaviṃśatyām parāṅkuśapañcaviṃśatau parāṅkuśapañcaviṃśatyoḥ parāṅkuśapañcaviṃśatiṣu

Compound parāṅkuśapañcaviṃśati -

Adverb -parāṅkuśapañcaviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria