Declension table of ?parāṅkuśapañcaviṃśatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parāṅkuśapañcaviṃśatiḥ | parāṅkuśapañcaviṃśatī | parāṅkuśapañcaviṃśatayaḥ |
Vocative | parāṅkuśapañcaviṃśate | parāṅkuśapañcaviṃśatī | parāṅkuśapañcaviṃśatayaḥ |
Accusative | parāṅkuśapañcaviṃśatim | parāṅkuśapañcaviṃśatī | parāṅkuśapañcaviṃśatīḥ |
Instrumental | parāṅkuśapañcaviṃśatyā | parāṅkuśapañcaviṃśatibhyām | parāṅkuśapañcaviṃśatibhiḥ |
Dative | parāṅkuśapañcaviṃśatyai parāṅkuśapañcaviṃśataye | parāṅkuśapañcaviṃśatibhyām | parāṅkuśapañcaviṃśatibhyaḥ |
Ablative | parāṅkuśapañcaviṃśatyāḥ parāṅkuśapañcaviṃśateḥ | parāṅkuśapañcaviṃśatibhyām | parāṅkuśapañcaviṃśatibhyaḥ |
Genitive | parāṅkuśapañcaviṃśatyāḥ parāṅkuśapañcaviṃśateḥ | parāṅkuśapañcaviṃśatyoḥ | parāṅkuśapañcaviṃśatīnām |
Locative | parāṅkuśapañcaviṃśatyām parāṅkuśapañcaviṃśatau | parāṅkuśapañcaviṃśatyoḥ | parāṅkuśapañcaviṃśatiṣu |