सुबन्तावली ?पराङ्कुशपञ्चविंशति

Roma

स्त्रीएकद्विबहु
प्रथमापराङ्कुशपञ्चविंशतिः पराङ्कुशपञ्चविंशती पराङ्कुशपञ्चविंशतयः
सम्बोधनम्पराङ्कुशपञ्चविंशते पराङ्कुशपञ्चविंशती पराङ्कुशपञ्चविंशतयः
द्वितीयापराङ्कुशपञ्चविंशतिम् पराङ्कुशपञ्चविंशती पराङ्कुशपञ्चविंशतीः
तृतीयापराङ्कुशपञ्चविंशत्या पराङ्कुशपञ्चविंशतिभ्याम् पराङ्कुशपञ्चविंशतिभिः
चतुर्थीपराङ्कुशपञ्चविंशत्यै पराङ्कुशपञ्चविंशतये पराङ्कुशपञ्चविंशतिभ्याम् पराङ्कुशपञ्चविंशतिभ्यः
पञ्चमीपराङ्कुशपञ्चविंशत्याः पराङ्कुशपञ्चविंशतेः पराङ्कुशपञ्चविंशतिभ्याम् पराङ्कुशपञ्चविंशतिभ्यः
षष्ठीपराङ्कुशपञ्चविंशत्याः पराङ्कुशपञ्चविंशतेः पराङ्कुशपञ्चविंशत्योः पराङ्कुशपञ्चविंशतीनाम्
सप्तमीपराङ्कुशपञ्चविंशत्याम् पराङ्कुशपञ्चविंशतौ पराङ्कुशपञ्चविंशत्योः पराङ्कुशपञ्चविंशतिषु

समास पराङ्कुशपञ्चविंशति

अव्यय ॰पराङ्कुशपञ्चविंशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria