Declension table of parādhīnatā

Deva

FeminineSingularDualPlural
Nominativeparādhīnatā parādhīnate parādhīnatāḥ
Vocativeparādhīnate parādhīnate parādhīnatāḥ
Accusativeparādhīnatām parādhīnate parādhīnatāḥ
Instrumentalparādhīnatayā parādhīnatābhyām parādhīnatābhiḥ
Dativeparādhīnatāyai parādhīnatābhyām parādhīnatābhyaḥ
Ablativeparādhīnatāyāḥ parādhīnatābhyām parādhīnatābhyaḥ
Genitiveparādhīnatāyāḥ parādhīnatayoḥ parādhīnatānām
Locativeparādhīnatāyām parādhīnatayoḥ parādhīnatāsu

Adverb -parādhīnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria