Declension table of parābhūta

Deva

NeuterSingularDualPlural
Nominativeparābhūtam parābhūte parābhūtāni
Vocativeparābhūta parābhūte parābhūtāni
Accusativeparābhūtam parābhūte parābhūtāni
Instrumentalparābhūtena parābhūtābhyām parābhūtaiḥ
Dativeparābhūtāya parābhūtābhyām parābhūtebhyaḥ
Ablativeparābhūtāt parābhūtābhyām parābhūtebhyaḥ
Genitiveparābhūtasya parābhūtayoḥ parābhūtānām
Locativeparābhūte parābhūtayoḥ parābhūteṣu

Compound parābhūta -

Adverb -parābhūtam -parābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria