Declension table of parantapa

Deva

NeuterSingularDualPlural
Nominativeparantapam parantape parantapāni
Vocativeparantapa parantape parantapāni
Accusativeparantapam parantape parantapāni
Instrumentalparantapena parantapābhyām parantapaiḥ
Dativeparantapāya parantapābhyām parantapebhyaḥ
Ablativeparantapāt parantapābhyām parantapebhyaḥ
Genitiveparantapasya parantapayoḥ parantapānām
Locativeparantape parantapayoḥ parantapeṣu

Compound parantapa -

Adverb -parantapam -parantapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria