Declension table of ?paraḥśatarggātha

Deva

MasculineSingularDualPlural
Nominativeparaḥśatarggāthaḥ paraḥśatarggāthau paraḥśatarggāthāḥ
Vocativeparaḥśatarggātha paraḥśatarggāthau paraḥśatarggāthāḥ
Accusativeparaḥśatarggātham paraḥśatarggāthau paraḥśatarggāthān
Instrumentalparaḥśatarggāthena paraḥśatarggāthābhyām paraḥśatarggāthaiḥ paraḥśatarggāthebhiḥ
Dativeparaḥśatarggāthāya paraḥśatarggāthābhyām paraḥśatarggāthebhyaḥ
Ablativeparaḥśatarggāthāt paraḥśatarggāthābhyām paraḥśatarggāthebhyaḥ
Genitiveparaḥśatarggāthasya paraḥśatarggāthayoḥ paraḥśatarggāthānām
Locativeparaḥśatarggāthe paraḥśatarggāthayoḥ paraḥśatarggātheṣu

Compound paraḥśatarggātha -

Adverb -paraḥśatarggātham -paraḥśatarggāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria