सुबन्तावली ?परःशतर्ग्गाथ

Roma

पुमान्एकद्विबहु
प्रथमापरःशतर्ग्गाथः परःशतर्ग्गाथौ परःशतर्ग्गाथाः
सम्बोधनम्परःशतर्ग्गाथ परःशतर्ग्गाथौ परःशतर्ग्गाथाः
द्वितीयापरःशतर्ग्गाथम् परःशतर्ग्गाथौ परःशतर्ग्गाथान्
तृतीयापरःशतर्ग्गाथेन परःशतर्ग्गाथाभ्याम् परःशतर्ग्गाथैः परःशतर्ग्गाथेभिः
चतुर्थीपरःशतर्ग्गाथाय परःशतर्ग्गाथाभ्याम् परःशतर्ग्गाथेभ्यः
पञ्चमीपरःशतर्ग्गाथात् परःशतर्ग्गाथाभ्याम् परःशतर्ग्गाथेभ्यः
षष्ठीपरःशतर्ग्गाथस्य परःशतर्ग्गाथयोः परःशतर्ग्गाथानाम्
सप्तमीपरःशतर्ग्गाथे परःशतर्ग्गाथयोः परःशतर्ग्गाथेषु

समास परःशतर्ग्गाथ

अव्यय ॰परःशतर्ग्गाथम् ॰परःशतर्ग्गाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria