Declension table of para

Deva

MasculineSingularDualPlural
Nominativeparaḥ parau pare parāḥ
Vocativepara parau parāḥ
Accusativeparam parau parān
Instrumentalpareṇa parābhyām paraiḥ
Dativeparasmai parābhyām parebhyaḥ
Ablativeparāt parasmāt parābhyām parebhyaḥ
Genitiveparasya parayoḥ pareṣām
Locativepare parasmin parayoḥ pareṣu

Adverb -param -parāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria