Declension table of parṣadbhīru

Deva

NeuterSingularDualPlural
Nominativeparṣadbhīru parṣadbhīruṇī parṣadbhīrūṇi
Vocativeparṣadbhīru parṣadbhīruṇī parṣadbhīrūṇi
Accusativeparṣadbhīru parṣadbhīruṇī parṣadbhīrūṇi
Instrumentalparṣadbhīruṇā parṣadbhīrubhyām parṣadbhīrubhiḥ
Dativeparṣadbhīruṇe parṣadbhīrubhyām parṣadbhīrubhyaḥ
Ablativeparṣadbhīruṇaḥ parṣadbhīrubhyām parṣadbhīrubhyaḥ
Genitiveparṣadbhīruṇaḥ parṣadbhīruṇoḥ parṣadbhīrūṇām
Locativeparṣadbhīruṇi parṣadbhīruṇoḥ parṣadbhīruṣu

Compound parṣadbhīru -

Adverb -parṣadbhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria