Declension table of ?parṇaśada

Deva

MasculineSingularDualPlural
Nominativeparṇaśadaḥ parṇaśadau parṇaśadāḥ
Vocativeparṇaśada parṇaśadau parṇaśadāḥ
Accusativeparṇaśadam parṇaśadau parṇaśadān
Instrumentalparṇaśadena parṇaśadābhyām parṇaśadaiḥ parṇaśadebhiḥ
Dativeparṇaśadāya parṇaśadābhyām parṇaśadebhyaḥ
Ablativeparṇaśadāt parṇaśadābhyām parṇaśadebhyaḥ
Genitiveparṇaśadasya parṇaśadayoḥ parṇaśadānām
Locativeparṇaśade parṇaśadayoḥ parṇaśadeṣu

Compound parṇaśada -

Adverb -parṇaśadam -parṇaśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria