सुबन्तावली ?पर्णशद

Roma

पुमान्एकद्विबहु
प्रथमापर्णशदः पर्णशदौ पर्णशदाः
सम्बोधनम्पर्णशद पर्णशदौ पर्णशदाः
द्वितीयापर्णशदम् पर्णशदौ पर्णशदान्
तृतीयापर्णशदेन पर्णशदाभ्याम् पर्णशदैः पर्णशदेभिः
चतुर्थीपर्णशदाय पर्णशदाभ्याम् पर्णशदेभ्यः
पञ्चमीपर्णशदात् पर्णशदाभ्याम् पर्णशदेभ्यः
षष्ठीपर्णशदस्य पर्णशदयोः पर्णशदानाम्
सप्तमीपर्णशदे पर्णशदयोः पर्णशदेषु

समास पर्णशद

अव्यय ॰पर्णशदम् ॰पर्णशदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria