Declension table of parṇamṛga

Deva

MasculineSingularDualPlural
Nominativeparṇamṛgaḥ parṇamṛgau parṇamṛgāḥ
Vocativeparṇamṛga parṇamṛgau parṇamṛgāḥ
Accusativeparṇamṛgam parṇamṛgau parṇamṛgān
Instrumentalparṇamṛgeṇa parṇamṛgābhyām parṇamṛgaiḥ parṇamṛgebhiḥ
Dativeparṇamṛgāya parṇamṛgābhyām parṇamṛgebhyaḥ
Ablativeparṇamṛgāt parṇamṛgābhyām parṇamṛgebhyaḥ
Genitiveparṇamṛgasya parṇamṛgayoḥ parṇamṛgāṇām
Locativeparṇamṛge parṇamṛgayoḥ parṇamṛgeṣu

Compound parṇamṛga -

Adverb -parṇamṛgam -parṇamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria