Declension table of ?pallavagrāhitā

Deva

FeminineSingularDualPlural
Nominativepallavagrāhitā pallavagrāhite pallavagrāhitāḥ
Vocativepallavagrāhite pallavagrāhite pallavagrāhitāḥ
Accusativepallavagrāhitām pallavagrāhite pallavagrāhitāḥ
Instrumentalpallavagrāhitayā pallavagrāhitābhyām pallavagrāhitābhiḥ
Dativepallavagrāhitāyai pallavagrāhitābhyām pallavagrāhitābhyaḥ
Ablativepallavagrāhitāyāḥ pallavagrāhitābhyām pallavagrāhitābhyaḥ
Genitivepallavagrāhitāyāḥ pallavagrāhitayoḥ pallavagrāhitānām
Locativepallavagrāhitāyām pallavagrāhitayoḥ pallavagrāhitāsu

Adverb -pallavagrāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria