सुबन्तावली ?पल्लवग्राहिता

Roma

स्त्रीएकद्विबहु
प्रथमापल्लवग्राहिता पल्लवग्राहिते पल्लवग्राहिताः
सम्बोधनम्पल्लवग्राहिते पल्लवग्राहिते पल्लवग्राहिताः
द्वितीयापल्लवग्राहिताम् पल्लवग्राहिते पल्लवग्राहिताः
तृतीयापल्लवग्राहितया पल्लवग्राहिताभ्याम् पल्लवग्राहिताभिः
चतुर्थीपल्लवग्राहितायै पल्लवग्राहिताभ्याम् पल्लवग्राहिताभ्यः
पञ्चमीपल्लवग्राहितायाः पल्लवग्राहिताभ्याम् पल्लवग्राहिताभ्यः
षष्ठीपल्लवग्राहितायाः पल्लवग्राहितयोः पल्लवग्राहितानाम्
सप्तमीपल्लवग्राहितायाम् पल्लवग्राहितयोः पल्लवग्राहितासु

अव्यय ॰पल्लवग्राहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria