Declension table of ?pallavāṅkura

Deva

MasculineSingularDualPlural
Nominativepallavāṅkuraḥ pallavāṅkurau pallavāṅkurāḥ
Vocativepallavāṅkura pallavāṅkurau pallavāṅkurāḥ
Accusativepallavāṅkuram pallavāṅkurau pallavāṅkurān
Instrumentalpallavāṅkureṇa pallavāṅkurābhyām pallavāṅkuraiḥ pallavāṅkurebhiḥ
Dativepallavāṅkurāya pallavāṅkurābhyām pallavāṅkurebhyaḥ
Ablativepallavāṅkurāt pallavāṅkurābhyām pallavāṅkurebhyaḥ
Genitivepallavāṅkurasya pallavāṅkurayoḥ pallavāṅkurāṇām
Locativepallavāṅkure pallavāṅkurayoḥ pallavāṅkureṣu

Compound pallavāṅkura -

Adverb -pallavāṅkuram -pallavāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria